Tuesday 2 September 2014

श्रीमद्भगवद्गीता व गीताई ( अध्याय २ )

|| अथ द्वितीयोऽध्यायः || 




|| साङ्ख्ययोगः || 




सञ्जय उवाच -

तं तथा कृपयाविष्टमश्रुपूर्णाकुलेक्षणम् |
विषीदन्तमिदं वाक्यमुवाच मधुसूदनः ||२- १||

संजय म्हणाला -

असा तो करुणा-ग्रस्त घाबरा अश्रु गाळित ।
करीत असता खेद त्यास हे कृष्ण बोलिला ॥ १ ॥

श्रीभगवानुवाच -


कुतस्त्वा कश्मलमिदं विषमे समुपस्थितम् |
अनार्यजुष्टमस्वर्ग्यमकीर्तिकरमर्जुन ||२- २||

श्री भगवान म्हणाले --


कोठूनि भलत्या वेळी सुचले पाप हे तुज ।

असे रुचे न थोरांस ह्याने दुष्कीर्ति दुर्गति ॥ २ ॥

क्लैब्यं मा स्म गमः पार्थ नैतत्त्वय्युपपद्यते |

क्षुद्रं हृदयदौर्बल्यं त्यक्त्वोत्तिष्ठ परन्तप ||२- ३||

निर्वीर्य तू नको होऊ न शोभे मुळी हे तुज ।

भिकार दुबळी वृत्ति सोडुनी ऊठ तू कसा ॥ ३ ॥

अर्जुन उवाच -


कथं भीष्ममहं सङ्ख्ये द्रोणं च मधुसूदन |

इषुभिः प्रतियोत्स्यामि पूजार्हावरिसूदन ||२- ४||

अर्जुन म्हणाला-


कसा रणांगणी झुंजू भीष्म-द्रोणांविरुद्ध मी ।

ह्यांस बाण कसे मारू आम्हा हे पूजनीय की  ॥ ४॥

गुरूनहत्वा हि महानुभावान्

श्रेयो भोक्तुं भैक्ष्यमपीह लोके |
हत्वार्थकामांस्तु गुरूनिहैव
भुञ्जीय भोगान् रुधिरप्रदिग्धान् ||२- ५||

न मारिता थोर गुरूंस येथे ।

भिक्षा हि मागूनि भले जगावे ॥
हितेच्छु हे ह्यांस वधून भोग ।
भोगू कसे भंगुर रक्त-मिश्र ॥ ५ ॥

न चैतद्विद्मः कतरन्नो गरीयो 

यद्वा जयेम यदि वा नो जयेयुः |
यानेव हत्वा न जिजीविषामस्-
तेऽवस्थिताः प्रमुखे धार्तराष्ट्राः ||२- ६||

ह्यांचा चि व्हावा जय आमुचा की ।

कशात कल्याण असे न जाणो ॥
मारूनि ज्यांते जगणे न इच्छू ।
झुंजावया ते चि उभे समोर ॥ ६ ॥

कार्पण्यदोषोपहतस्वभावः

पृच्छामि त्वां धर्मसम्मूढचेताः |
यच्छ्रेयः स्यान्निश्चितं ब्रूहि तन्मे
शिष्यस्तेऽहं शाधि मां त्वां प्रपन्नम् ||२- ७||

दैन्याने ती मारिली वृत्ति माझी ।
धर्माचे तो नाशिले ज्ञान मोहे ॥
कैसे माझे श्रेय होईल सांगा ।
पायांपाशी पातलो शिष्य-भावे ॥ ७ ॥

न हि प्रपश्यामि ममापनुद्याद्

च्छोकमुच्छोषणमिन्द्रियाणाम् |
अवाप्य भूमावसपत्नमृद्धं
राज्यं सुराणामपि चाधिपत्यम् ||२- ८||

मिळेल निष्कंटक राज्य येथे ।

लाभेल इंद्रासन देव-लोकी ॥
शमेल त्याने न तथापि शोक ।
जो इंद्रियांते सुकवीत माझ्या ॥ ८ ॥

सञ्जय उवाच -


एवमुक्त्वा हृषीकेशं गुडाकेशः परन्तप |

न योत्स्य इति गोविन्दमुक्त्वा तूष्णीं बभूव ह ||२- ९||

संजय म्हणाला -


असे अर्जुन तो वीर हृषीकेशास बोलुनी ।

शेवटी मी न झुंजे चि ह्या शब्दे स्तब्ध राहिला ॥ ९ ॥

तमुवाच हृषीकेशः प्रहसन्निव भारत |

सेनयोरुभयोर्मध्ये विषीदन्तमिदं वचः ||२- १०||

मग त्यास हृषीकेश जणू हसत बोलिला ।

करीत असता शोक दोन्ही सैन्यात तो तसा ॥ १०॥

श्रीभगवानुवाच -


अशोच्यानन्वशोचस्त्वं प्रज्ञावादांश्च भाषसे |

गतासूनगतासूंश्च नानुशोचन्ति पण्डिताः ||२- ११||

श्री भगवान् म्हणाले-


करिसी भलता शोक वरी ज्ञान हि सांगसी ।

मेल्या-जित्यावीषी शोक ज्ञानवंत हि जाणती ॥ ११ ॥

न त्वेवाहं जातु नासं न त्वं नेमे जनाधिपाः |

न चैव न भविष्यामः सर्वे वयमतः परम् ||२- १२||

मी तू आणिक हे राजे न मागे नव्हतो कधी ।

तसे चि सगळे आम्ही न पुढे हि नसू कधी ॥ १२ ॥

देहिनोऽस्मिन्यथा देहे कौमारं यौवनं जरा |

तथा देहान्तरप्राप्तिर्धीरस्तत्र न मुह्यति ||२- १३||

ह्या देही बाल्य तारूण्य जरा वा लाभते जशी ।

तसा लाभे नवा देह न डगे धीर तो तिथे ॥ १३ ॥

मात्रास्पर्शास्तु कौन्तेय शीतोष्णसुखदुःखदाः| 

आगमापायिनोऽनित्यास्तांस्तितिक्षस्व भारत ||२- १४||

शीतोष्ण विषय-स्पर्श सुख-दुःखात घालिती ।

करी सहन तू सारे येती जाती अनित्य ते ॥ १४ ॥

यं हि न व्यथयन्त्येते पुरुषं पुरुषर्षभ |

समदुःखसुखं धीरं सोऽमृतत्वाय कल्पते ||२- १५||

ह्यांची मात्रा न चाले चि ज्या धीर पुरूषा वरी ।

सम देखे सुखे दुःखे मोक्ष-लाभास योग्य तो ॥ १५ ॥

नासतो विद्यते भावो नाभावो विद्यते सतः |

उभयोरपि दृष्टोऽन्तस्त्वनयोस्तत्त्वदर्शिभिः ||२- १६||

नसे मिथ्यास अस्तित्व नसे सत्यास नाश हि ।

निवाडा देखिला संती ह्या दोहींचा अशापरी ॥ १६ ॥

अविनाशि तु तद्विद्धि येन सर्वमिदं ततम् |

विनाशमव्ययस्यास्य न कश्चित्कर्तुमर्हति ||२- १७||

ज्याने हे व्यापिले सर्व ते जाण अविनाश तू ।

नाश त्या नित्य-तत्त्वाचा कोणी हि न करू शके ॥ १७ ॥

अन्तवन्त इमे देहा नित्यस्योक्ताः शरीरिणः |

अनाशिनोऽप्रमेयस्य तस्माद्युध्यस्व भारत ||२- १८||

विनाशी देह हे सारे बिलिले त्यात शाश्वत ।

नित्य निःस्सीम तो आत्मा अर्जुना झुंज ह्यास्तव ॥ १८ ॥

य एनं वेत्ति हन्तारं यश्चैनं मन्यते हतम् |

उभौ तौ न विजानीतो नायं हन्ति न हन्यते ||२- १९||

जो म्हणे मारितो आत्मा आणि जो मरतो म्हणे ।

दोघे न जाणती काही न मारी न मरे चि हा ॥ १९ ॥

न जायते म्रियते वा कदाचिन्

नायं भूत्वा भविता वा न भूयः |
अजो नित्यः शाश्वतोऽयं पुराणो
न हन्यते हन्यमाने शरीरे ||२- २०||

न जन्म पावे न कदापि मृत्यु ।

होऊनी मागे न पुढे न होय ॥
आला न गेला स्थिर हा पुराण ।
मारोत देहास परी मरे ना ॥ २० ॥

वेदाविनाशिनं नित्यं य एनमजमव्ययम् |

कथं स पुरुषः पार्थ कं घातयति हन्ति कम् ||२- २१||

निर्विकार चि हा नित्य जन्म मृत्यू हुनी पर ।

जाणे हे तत्त्व तो कैसा मारी वा मारवी कुणा ॥ २१ ॥

वासांसि जीर्णानि यथा विहाय

नवानि गृह्णाति नरोऽपराणि |
तथा शरीराणि विहाय जीर्णा-
न्यन्यानि संयाति नवानि देही ||२- २२||

सांडूनिया जर्जर जीर्ण वस्त्रे ।

मनुष्य घेतो दुसरी नविन ॥
तशीचि टाकूनि जुनी शरिरे ।
आत्मा हि घेतो दुसरी निराळी ॥ २२ ॥

नैनं छिन्दन्ति शस्त्राणि नैनं दहति पावकः |

न चैनं क्लेदयन्त्यापो न शोषयति मारुतः ||२- २३||

शस्त्रे न चिरिती ह्यास ह्यास अग्नि न जाळितो

पाणी न भिजवी ह्यास ह्यास वारा न वाळवी ॥ २३ ॥

अच्छेद्योऽयमदाह्योऽयमक्लेद्योऽशोष्य एव च |

नित्यः सर्वगतः स्थाणुरचलोऽयं सनातनः ||२- २४||

चिरवे जाळवे ना हा भिजवे वाळवे हि ना ॥

स्थिर निश्चळ हा नित्य सर्वव्यापी सनातन ॥ २४ ॥

अव्यक्तोऽयमचिन्त्योऽयमविकार्योऽयमुच्यते |

तस्मादेवं विदित्वैनं नानुशोचितुमर्हसि ||२- २५||

न देखू ये न चिंतू ये बोलिला निर्विकार हा ॥

जाणूनि ह्यापरी आत्मा शोक योग्य नसे तुज ॥ २५ ॥

अथ चैनं नित्यजातं नित्यं वा मन्यसे मृतम् |

तथापि त्वं महाबाहो नैवं शोचितुमर्हसि ||२- २६||

अथवा पाहसी तू हा मरे जन्मे प्रतिक्षणी ॥

तरी तुज कुठे येथे नसे शोकास कारण ॥ २६ ॥

जातस्य हि ध्रुवो मृत्युर्ध्रुवं जन्म मृतस्य च |

तस्मादपरिहार्येऽर्थे न त्वं शोचितुमर्हसि ||२- २७||

जन्मता निश्चये मृत्यू मरता जन्म निश्चये ॥

म्हणूनी न टळे त्याचा व्यर्थ शोक करू नको ॥ २७ ॥

अव्यक्तादीनि भूतानि व्यक्तमध्यानि भारत |

अव्यक्तनिधनान्येव तत्र का परिदेवना ||२- २८||

भूतांचे मूळ अव्यक्ती मध्य तो व्यक्त भासतो ॥

पुन्हा शेवट अव्यक्ती त्यामधे शोक कायसा ॥ २८ ॥

आश्चर्यवत्पश्यति कश्चिदेन-

माश्चर्यवद्वदति तथैव चान्यः |
आश्चर्यवच्चैनमन्यः शृणोति
श्रुत्वाप्येनं वेद न चैव कश्चित् ||२- २९||

आश्चर्य जो साच चि ह्यास देखे ।

आश्चर्य जो देखत ह्यास वर्णी ॥
आश्चर्य जो वर्णन ते हि ऐके ।
ऐके तरी शून्य चि जाणण्याचे ॥ २९ ॥

देही नित्यमवध्योऽयं देहे सर्वस्य भारत |
तस्मात्सर्वाणि भूतानि न त्वं शोचितुमर्हसि ||२- ३०||

वसे देहात सर्वांच्या आत्मा अमर नित्य हा ।

म्हणूनी भूतमात्री तू नको शोक करू कधी ॥ ३० ॥

स्वधर्ममपि चावेक्ष्य न विकम्पितुमर्हसि |
धर्म्याद्धि युद्धाच्छ्रेयोऽन्यत्क्षत्रियस्य न विद्यते ||२- ३१||

स्वधर्म तो हि पाहूनि न योग्य शगणे तुज ।

धर्म-युद्धाहुनी काही क्षत्रियास नसे भले ॥ ३१ ॥

यदृच्छया चोपपन्नं स्वर्गद्वारमपावृतम् |
सुखिनः क्षत्रियाः पार्थ लभन्ते युद्धमीदृशम् ||२- ३२||

प्राप्त झाले अनायासे स्वर्गाचे द्वार मोकळे ।

क्षत्रियास महा-भाग्ये लाभते युद्ध हे असे ॥ ३२ ॥

अथ चेत्त्वमिमं धर्म्यं संग्रामं न करिष्यसि |
ततः स्वधर्मं कीर्तिं च हित्वा पापमवाप्स्यसि ||२- ३३||

हे धर्म-युद्ध टाळूनि पापात पडशील तू ।

स्वधर्मासह कीर्तीस दूर सारूनिया स्वये ॥ ३३ ॥

अकीर्तिं चापि भूतानि कथयिष्यन्ति तेऽव्ययाम् |
सम्भावितस्य चाकीर्तिर्मरणादतिरिच्यते ||२- ३४||

अखंड लोक गातील दुष्कीर्ति जगती तुझी ।

मानवंतास दुष्कीर्ति मरणाहूनि आगळी ॥ ३४ ॥

भयाद्रणादुपरतं मंस्यन्ते त्वां महारथाः |
येषां च त्वं बहुमतो भूत्वा यास्यसि लाघवम् ||२- ३५||

भिऊनि टाळिले युद्ध मानितील महा-रथी ।

असूनि मान्य तू ह्यास तुच्छता पावशील की ॥ ३५ ॥

अवाच्यवादांश्च बहून्वदिष्यन्ति तवाहिताः |
निन्दन्तस्तव सामर्थ्यं ततो दुःखतरं नु किम् ||२- ३६||

बोलितील तुझे शत्रु भलते भलते बहु ।

निंदितील तुझे शौर्य काय त्याहूनि दुःखद ॥ ३६ ॥

हतो वा प्राप्स्यसि स्वर्गं जित्वा वा भोक्ष्यसे महीम् |
तस्मादुत्तिष्ठ कौन्तेय युद्धाय कृतनिश्चयः ||२- ३७||

मेल्याने भोगिसी स्वर्ग जिंकिल्याने मही-तळ ।

म्हणूनि अर्जुना उठ युद्धास दृढ-निश्चये ॥ ३७ ॥

सुखदुःखे समे कृत्वा लाभालाभौ जयाजयौ |
ततो युद्धाय युज्यस्व नैवं पापमवाप्स्यसि ||२- ३८||

हानि लाभ सुखे दुःखे हार जीत करी सम ।

मग युद्धास हो सिद्ध न लागे पाप ते तुज ॥ ३८ ॥

एषा तेऽभिहिता साङ्ख्ये बुद्धिर्योगे त्विमां शृणु |
बुद्ध्या युक्तो यया पार्थ कर्मबन्धं प्रहास्यसि ||२- ३९||

सांख्य-बुद्धि अशी जाण ऐक ती योग-बुद्धि तू ।

तोडिशील जिने सारी कर्माची बंधने जगी ॥ ३९ ॥

नेहाभिक्रमनाशोऽस्ति प्रत्यवायो न विद्यते |
स्वल्पमप्यस्य धर्मस्य त्रायते महतो भयात् ||२- ४०||

न बुडे येथ आरंभ न घडे विपरीत हि ।

जोडा स्वल्प हि हा धर्म तारी मोठ्या भयातुनी ॥ ४० ॥

व्यवसायात्मिका बुद्धिरेकेह कुरुनन्दन |
बहुशाखा ह्यनन्ताश्च बुद्धयोऽव्यवसायिनाम् ||२- ४१||

ह्यात निश्चय लाभूनि बुद्धि एकाग्र राहते ।

निश्चयाविण बुद्धीचे फाटे ते संपती चि ना ॥ ४१ ॥

यामिमां पुष्पितां वाचं प्रवदन्त्यविपश्चितः |
वेदवादरताः पार्थ नान्यदस्तीति वादिनः ||२- ४२||

अविवेकी वृथा वाणी बोलती फुलवूनिया ।

वेदाचे घालिती वाद म्हणती दुसरे नसे ॥ ४२ ॥

कामात्मानः स्वर्गपरा जन्मकर्मफलप्रदाम् |
क्रियाविशेषबहुलां भोगैश्वर्यगतिं प्रति ||२- ४३||

जन्मूनिया करा कर्मे मिळवा भोग-वैभव ।

भोगा कर्म-फळे गोड सांगती स्वर्ग-कामुक ॥ ४३ ॥

भोगैश्वर्यप्रसक्तानां तयापहृतचेतसाम् |
व्यवसायात्मिका बुद्धिः समाधौ न विधीयते ||२- ४४||

त्यामुळे भुलली बुद्धि गुंतली भोग वैभवी ।

ती निश्चय न लाभूनि समाधीत नव्हे स्थिर ॥ ४४ ॥

त्रैगुण्यविषया वेदा निस्त्रैगुण्यो भवार्जुन |
निर्द्वन्द्वो नित्यसत्त्वस्थो निर्योगक्षेम आत्मवान् ||२- ४५||

तिन्ही गुण वदे वेद त्यात राहे अलिप्त तू ।

सत्त्व सोडू नको सोशी द्वंद्वे निश्चिंत सावध ॥ ४५ ॥

यावानर्थ उदपाने सर्वतः सम्प्लुतोदके |
तावान्सर्वेषु वेदेषु ब्राह्मणस्य विजानतः ||२- ४६||

सर्वत्र भरले पाणी तेंव्हा आडात अर्थ जो ।

विज्ञानी ब्रम्ह-वेत्त्यास सर्व वेदात अर्थ तो ॥ ४६ ॥

कर्मण्येवाधिकारस्ते मा फलेषु कदाचन |
मा कर्मफलहेतुर्भूर्मा ते सङ्गोऽस्त्वकर्मणि ||२- ४७||

कर्मात चि तुझा भाग तो फळात नसो कधी ।

नको कर्म-फळी हेतु अकर्मी वासना नको ॥ ४७ ॥

योगस्थः कुरु कर्माणि सङ्गं त्यक्त्वा धनञ्जय |
सिद्ध्यसिद्ध्योः समो भूत्वा समत्वं योग उच्यते ||२- ४८||

फळ लाभो न लाभो तू निःसंग सम होऊनी ।

योग-युक्त करी कर्मे योग सार समत्व चि ॥ ४८ ॥

दूरेण ह्यवरं कर्म बुद्धियोगाद्धनञ्जय |
बुद्धौ शरणमन्विच्छ कृपणाः फलहेतवः ||२- ४९||

समत्व-बुद्धि ही थोर कर्म तिहूनि हीन चि ।

बुद्धीचा आसरा घे तू मागती फळा दीन ते ॥ ४९ ॥

बुद्धियुक्तो जहातीह उभे सुकृतदुष्कृते |
तस्माद्योगाय युज्यस्व योगः कर्मसु कौशलम् ||२- ५०||

येथे समत्व-बुद्धीने टळे सुकृत-दुष्कृत ।

समत्व जोड ह्यासाठी ते चि कर्मात कौशल ॥ ५० ॥

कर्मजं बुद्धियुक्ता हि फलं त्यक्त्वा मनीषिणः |
जन्मबन्धविनिर्मुक्ताः पदं गच्छन्त्यनामयम् ||२- ५१||

ज्ञानी समत्व-बुद्धीने कर्माचे फळ सोडुनी ।

जन्माचे तोडिती बंध पावती पद अच्युत ॥ ५१ ॥

यदा ते मोहकलिलं बुद्धिर्व्यतितरिष्यति |
तदा गन्तासि निर्वेदं श्रोतव्यस्य श्रुतस्य च ||२- ५२||

लंघूनि बुद्धि जाईल जेंव्हा हा मोह-कर्दम ।

आले येईल जे कानी तेंव्हा जिरविशील तू ॥ ५२ ॥

श्रुतिविप्रतिपन्ना ते यदा स्थास्यति निश्चला |
समाधावचला बुद्धिस्तदा योगमवाप्स्यसि ||२- ५३||

श्रवणे भ्रमली बुद्धि तुझी लाभूनि निश्चय ।

स्थिरावेल समाधीत तेंव्हा भेटेल योग तो ॥ ५३ ॥

अर्जुन उवाच - 


स्थितप्रज्ञस्य का भाषा समाधिस्थस्य केशव |
स्थितधीः किं प्रभाषेत किमासीत व्रजेत किम् ||२- ५४||

अर्जुन म्हणाला -


स्थिरावला समाधीत स्थित-प्रज्ञ कसा असे ।

कृष्णा सांग कसा बोले कसा राहे फिरे कसा ॥ ५४ ॥

श्रीभगवानुवाच -


प्रजहाति यदा कामान्सर्वान्पार्थ मनोगतान् |
आत्मन्येवात्मना तुष्टः स्थितप्रज्ञस्तदोच्यते ||२- ५५||

श्री भगवान् म्हणाले - 


कामना अंतरातील सर्व सोडूनि जो स्वये ।

आत्म्यात चि असे तुष्ट तो स्थित-प्रज्ञ बोलिला ॥ ५५ ॥

दुःखेष्वनुद्विग्नमनाः सुखेषु विगतस्पृहः |
वीतरागभयक्रोधः स्थितधीर्मुनिरुच्यते ||२- ५६||

नसे दुःखात उद्वेग सुखाची लालसा नसे ।

नसे तृष्णा भय क्रोध तो स्थित-प्रज्ञ संयमी ॥ ५६ ॥

यः सर्वत्रानभिस्नेहस्तत्तत्प्राप्य शुभाशुभम् |
नाभिनन्दति न द्वेष्टि तस्य प्रज्ञा प्रतिष्ठिता ||२- ५७||

सर्वत्र जो अनासक्त बरे वाईट लाभता ।

न उल्लासे न संतापे त्याची प्रज्ञा स्थिरावली ॥ ५७ ॥

यदा संहरते चायं कूर्मोऽङ्गानीव सर्वशः |
इन्द्रियाणीन्द्रियार्थेभ्यस्तस्य प्रज्ञा प्रतिष्ठिता ||२- ५८||

घेई ओढूनि संपूर्ण विषयातूनि इंद्रिये ।

जसा कासव तो अंगे तेंव्हा प्रज्ञा स्थिरावली ॥ ५८ ॥

विषया विनिवर्तन्ते निराहारस्य देहिनः |
रसवर्जं रसोऽप्यस्य परं दृष्ट्वा निवर्तते ||२- ५९||

निराहार-बळे बाह्य सोडी विषय साधक ।

आंतील न सुटे गोडी ती जळे आत्म-दर्शने ॥ ५९ ॥

यततो ह्यपि कौन्तेय पुरुषस्य विपश्चितः |
इन्द्रियाणि प्रमाथीनि हरन्ति प्रसभं मनः ||२- ६०||

करीत असता यत्न ज्ञात्याच्या हि मनास ही ।

नेती खेचूनि वेगाने इंद्रिये दांडगी चि की ॥ ६० ॥

तानि सर्वाणि संयम्य युक्त आसीत मत्परः |
वशे हि यस्येन्द्रियाणि तस्य प्रज्ञा प्रतिष्ठिता ||२- ६१||

त्यास रोधूनि युक्तीने रहावे मत्परायण ।

इंद्रिये जिंकिली ज्याने त्याची प्रज्ञा स्थिरावली ॥ ६१ ॥

ध्यायतो विषयान्पुंसः सङ्गस्तेषूपजायते |
सङ्गात्सञ्जायते कामः कामात्क्रोधोऽभिजायते ||२- ६२||

विषयांचे करी ध्यान त्यास तो संग लागला ।

संगांतूनि फुटे काम क्रोध कामात ठेविला ॥ ६२ ॥

क्रोधाद्भवति सम्मोहः सम्मोहात्स्मृतिविभ्रमः |
स्मृतिभ्रंशाद् बुद्धिनाशो बुद्धिनाशात्प्रणश्यति ||२- ६३||

क्रोधातूनि जडे मोह मोहाने स्मृति लोपली ।

स्मृति लोपे बुद्धि-नाश म्हणजे आत्म-नाश चि ॥ ६३ ॥

रागद्वेषविमुक्तैस्तु विषयानिन्द्रियैश्चरन् | 
आत्मवश्यैर्विधेयात्मा प्रसादमधिगच्छति ||२- ६४||

राग-द्वेष परी जाता आली हातात इंद्रिये ।

स्वामित्वे विषयी वर्ते त्यास लाभे प्रसन्नता ॥ ६४ ॥

प्रसादे सर्वदुःखानां हानिरस्योपजायते |
प्रसन्नचेतसो ह्याशु बुद्धिः पर्यवतिष्ठते ||२- ६५||

प्रसन्नतेपुढे सर्व दुःखे जाती झडूनिया ।

प्रसन्नतेने बुद्धीची स्थिरता शीघ्र होतसे ॥ ६५ ॥

नास्ति बुद्धिरयुक्तस्य न चायुक्तस्य भावना |
न चाभावयतः शान्तिरशान्तस्य कुतः सुखम् ||२- ६६||

अयुक्तास नसे बुद्धि त्यामुळे भावना नसे ।

म्हणूनि नमिळे शांति शांतीविण कसे सुख ॥ ६६ ॥

इन्द्रियाणां हि चरतां यन्मनोऽनुविधीयते |
तदस्य हरति प्रज्ञां वायुर्नावमिवाम्भसि ||२- ६७||

इंद्रिये वर्तता स्वैर त्यामागे मन जाय जे ।

त्याने प्रज्ञा जशी नौका वार्‍याने खेचली जळी ॥ ६७ ॥

तस्माद्यस्य महाबाहो निगृहीतानि सर्वशः |
इन्द्रियाणीन्द्रियार्थेभ्यस्तस्य प्रज्ञा प्रतिष्ठिता ||२- ६८||

म्हणूनि इंद्रिये ज्याने विषयातूनि सर्वथा ।

ओढूनि घेतली आंत त्याची प्रज्ञा स्थिरावली ॥ ६८ ॥

या निशा सर्वभूतानां तस्यां जागर्ति संयमी |
यस्यां जाग्रति भूतानि सा निशा पश्यतो मुनेः ||२- ६९||

सर्व भूतास जी रात्र जागतो संयमी तिथे ।

सर्व भूते जिथे जागी ज्ञानी योग्यास रात्र ती ॥ ६९ ॥

आपूर्यमाणमचलप्रतिष्ठं

समुद्रमापः प्रविशन्ति यद्वत् |
तद्वत्कामा यं प्रविशन्ति सर्वे
स शान्तिमाप्नोति न कामकामी ||२- ७०||

न भंग पावे भरता हि नित्य ।

समुद्र घेतो जिरवूनि पाणी ॥
जाती तसे ज्यात जिरूनि भोग ।
तो पावला शांति न भोग-लुब्ध ॥ ७० ॥

विहाय कामान्यः सर्वान्पुमांश्चरति निःस्पृहः |
निर्ममो निरहङ्कारः स शान्तिमधिगच्छति ||२- ७१||

सोडूनि कामना सर्व फिरे होऊनि निःस्पृह ।

अहंता ममता गेली झाला तो शांति-रूप चि ॥ ७१ ॥

एषा ब्राह्मी स्थितिः पार्थ नैनां प्राप्य विमुह्यति |
स्थित्वास्यामन्तकालेऽपि ब्रह्मनिर्वाणमृच्छति ||२- ७२||

अर्जुना स्थिती ही ब्राम्ही पावता न चळे पुन्हा ।

टिकूनि अंत-काळी हि ब्रम्ह-निर्वाण मेळवी ॥ ७२ ॥

ॐ तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे 
साङ्ख्ययोगो नाम द्वितीयोऽध्यायः ||२||

दुसरा अध्याय समाप्त .....