Thursday 22 May 2014

श्रीमद्भगवद्गीता व गीताई ( अध्याय १ )

||श्रीमद्भगवद्गीता ||


आचार्य विनोबा भावे यांनी केलेले महर्षी व्यासांच्या श्रीमद्भगवदगीतेचे 
समश्लोकी मराठी भाषांतर
 'गीताई' या नावाने प्रसिद्ध आहे. 
आचार्यांची गीताई आणि  श्रीमद्भगवद्गीता  एकत्र   अवलोकनार्थ प्रस्तुत करीत आहे. 


||ॐ श्री परमात्मने नमः ||

||अथ श्रीमद्भगवद्गीता ||

अथ प्रथमोऽध्यायः |

अर्जुनविषादयोगः


धृतराष्ट्र उवाच |

धर्मक्षेत्रे कुरुक्षेत्रे समवेता युयुत्सवः |
मामकाः पाण्डवाश्चैव किमकुर्वत सञ्जय ||१.१||

धृतराष्ट्र म्हणाला
त्या पवित्र कुरू-क्षेत्री पांडूचे आणि आमुचे ।
युध्दार्थ जमले तंव्हा वर्तले काय संजया ॥ १ ॥

सञ्जय उवाच |
दृष्ट्वा तु पाण्डवानीकं व्यूढं दुर्योधनस्तदा |
आचार्यमुपसंगम्य राजा वचनमब्रवीत् ||१- २||

संजय म्हणाला
पाहिली पांडवी सेना सज्ज दुर्योधने तिथे ।
मग गेला गुरूंपाशी त्यांस हे वाक्य बोलिला ॥ २॥

पश्यैतां पाण्डुपुत्राणामाचार्य महतीं चमूम् |
व्यूढां द्रुपदपुत्रेण तव शिष्येण धीमता ||१- ३||

गुरूजी तुमचा शिष्य शाहणा द्रुपदात्मज ।
विशाळ रचिले त्याने पहा पांडव सैन्य हे ॥ ३ ॥

अत्र शूरा महेष्वासा भीमार्जुनसमा युधि |
युयुधानो विराटश्च द्रुपदश्च महारथः ||१- ४||

ह्यात शूर धनुर्धारी युद्धी भीमार्जुनासम ।
महारथी तो द्रुपद विराट-नृप सात्यकी ॥ ४ ॥

धृष्टकेतुश्चेकितानः काशिराजश्च वीर्यवान् |
पुरुजित्कुन्तिभोजश्च शैब्यश्च नरपुंगवः ||१- ५||

धृष्टकेतू तसा शूर काश्य तो चेकितान हि ।
पुरूजित कुंतीभोजीय आणि शैब्य नरोत्तम ॥ ५ ॥

युधामन्युश्च विक्रान्त उत्तमौजाश्च वीर्यवान् |
सौभद्रो द्रौपदेयाश्च सर्व एव महारथाः ||१- ६||

उत्तमौजा हि तो वीर युधामन्यु हि विक्रमी ।
सौभद्र आणि ते पुत्र द्रौपदीचे महा-रथी ॥ ६॥

अस्माकं तु विशिष्टा ये तान्निबोध द्विजोत्तम |
नायका मम सैन्यस्य संज्ञार्थं तान्ब्रवीमि ते ||१- ७||

आता जे आमुच्यातील सैन्याचे मुख्य नायक ।
सांगतो जाणण्यासाठी घ्यावे लक्षात आपण ॥ ७ ॥

भवान्भीष्मश्च कर्णश्च कृपश्च समितिञ्जयः |
अश्वत्थामा विकर्णश्च सौमदत्तिस्तथैव च ||१- ८||

स्वतां आपण हे भीष्म यशस्वी कृप कर्ण तो ।
अश्वत्थामा सौमदत्ति जयद्रथ विकर्ण हि ॥ ८ ॥

अन्ये च बहवः शूरा मदर्थे त्यक्तजीविताः |
नानाशस्त्रप्रहरणाः सर्वे युद्धविशारदाः ||१- ९||

अनेक दुसरे वीर माझ्यासाठी मरावया ।
सजले सर्व शस्त्रांनी झुंजणारे प्रवीण जे ॥ ९ ॥

अपर्याप्तं तदस्माकं बलं भीष्माभिरक्षितम् |
पर्याप्तं त्विदमेतेषां बलं भीमाभिरक्षितम् ||१- १०||

अफाट आमुचे सैन्य भीष्मांनी रक्षिले असे ।
मोजके पांडवांचे हे भीमाने रक्षिले असे ॥ १० ॥


अयनेषु च सर्वेषु यथाभागमवस्थिताः |
भीष्ममेवाभिरक्षन्तु भवन्तः सर्व एव हि ||१- ११||


राहूनी आपुल्या स्थानी जेथे ज्यास नियोजिले ।
चहूंकडूनी भीष्मांस रक्षाल सगळेजण ॥ ११ ॥

 
तस्य सञ्जनयन्हर्षं कुरुवृद्धः पितामहः |
सिंहनादं विनद्योच्चैः शङ्खं दध्मौ प्रतापवान् ||१- १२||


हर्षवीत चि तो त्यास सिंह-नाद करूनिया ।
प्रतापी वृद्ध भीष्मांनी मोठ्याने शंख फुंकिला ॥ १२ ॥

 
ततः शङ्खाश्च भेर्यश्च पणवानकगोमुखाः |
सहसैवाभ्यहन्यन्त स शब्दस्तुमुलोऽभवत् ||१- १३||


तत्क्षणी शंखभैर्यादि रणवाद्ये विचित्र चि ।
एकत्र झडली तेंव्हा झाला शब्द भयंकर ॥ १३ ॥

 
ततः श्वेतैर्हयैर्युक्ते महति स्यन्दने स्थितौ |
माधवः पाण्डवश्चैव दिव्यौ शङ्खौ प्रदध्मतुः ||१- १४||


इकडे शुभ्र घोड्यांच्या मोठ्या भव्य रथातुनी ।
माधवे अर्जुने दिव्य फुंकिले शंख आपुले ॥ १४ ॥

 
पाञ्चजन्यं हृषीकेशो देवदत्तं धनञ्जयः |
पौण्ड्रं दध्मौ महाशङ्खं भीमकर्मा वृकोदरः ||१- १५||


पांचजन्य हृषिकेशे देवदत्त धनंजये ।
पौंड्र तो फुंकिला भीमे महाशंख महाबळे ॥ १५ ॥

 
अनन्तविजयं राजा कुन्तीपुत्रो युधिष्ठिरः |
नकुलः सहदेवश्च सुघोषमणिपुष्पकौ ||१- १६||


तेंव्हा अनंतविजय धर्मराजे युधिष्ठीरे ।
नकुले सहदेवे हि सुघोष मणि-पुष्पक ॥ १६ ॥

 
काश्यश्च परमेष्वासः शिखण्डी च महारथः |
धृष्टद्युम्नो विराटश्च सात्यकिश्चापराजितः ||१- १७||


मग काश्य धनुर्धारी शिखंडी हि महा-रथी ।
विराट आणि सेनानी तसा अजित सात्यकी ॥ १७ ॥

 
द्रुपदो द्रौपदेयाश्च सर्वशः पृथिवीपते |
सौभद्रश्च महाबाहुः शङ्खान्दध्मुः पृथक्पृथक् ||१- १८||


राजा द्रुपद सौभद्र द्रौपदीचे हि पुत्र ते ।
सर्वांनी फुंकिले शंख आपुले वेगवेगळे ॥ १८ ॥

 
स घोषो धार्तराष्ट्राणां हृदयानि व्यदारयत् |
नभश्च पृथिवीं चैव तुमुलोऽभ्यनुनादयन् ||१- १९||


त्या घोषे कौरवांची तो हृदये चि विदारली ।
भरूनि भूमि आकाश गाजला तो भयंकर ॥ १९ ॥

 
अथ व्यवस्थितान्दृष्ट्वा धार्तराष्ट्रान् कपिध्वजः |
प्रवृत्ते शस्त्रसम्पाते धनुरुद्यम्य पाण्डवः ||१- २०||


मग नीट उभे सारे पुन्हा कौरव राहिले ।
चालणार पुढे शस्त्रे इतुक्यात कपिध्वज ॥ २० ॥

 
अर्जुन उवाच |

हृषीकेशं तदा वाक्यमिदमाह महीपते |
सेनयोरुभयोर्मध्ये रथं स्थापय मेऽच्युत ||१- २१||


अर्जुन म्हणाला
हाती धनुष्य घेउनि बोले कृष्णास वाक्य हे ।
दोन्ही सैन्यामधे कृष्णा माझा रथ उभा करी ॥ २१ ॥

 
यावदेतान्निरीक्षेऽहं योद्धुकामानवस्थितान् |
कैर्मया सह योद्धव्यमस्मिन् रणसमुद्यमे ||१- २२||


म्हणजे कोण पाहीन राखिती युद्धकामना ।
आज ह्या रणसंग्रामी कोणाशी झुंजणे मज ॥ २२ ॥

 
योत्स्यमानानवेक्षेऽहं य एतेऽत्र समागताः |
धार्तराष्ट्रस्य दुर्बुद्धेर्युद्धे प्रियचिकीर्षवः ||१- २३||


झुंजते वीर ते सारे घेतो पाहूनि येथ मी ।
युद्धी त्या हतबुद्धींचे ज करू पाहती प्रिय ॥ २३ ॥

 
सञ्जय उवाच |
एवमुक्तो हृषीकेशो गुडाकेशेन भारत |
सेनयोरुभयोर्मध्ये स्थापयित्वा रथोत्तमम् ||१- २४||


संजय म्हणाला
अर्जुनाचे असे वाक्य कृष्णे ऐकुनि शीघ्र चि ।
दोन्ही सैन्यांमधे केला उभा उत्तम तो रथ ॥ २४ ॥

 
भीष्मद्रोणप्रमुखतः सर्वेषां च महीक्षिताम् |
उवाच पार्थ पश्यैतान्समवेतान्कुरूनिति ||१- २५||


मग लक्षूनिया नीट भीष्म द्रोण नृपास तो ।
म्हणे हे जमले पार्था पहा कौरव सर्व तू ॥ २५ ॥

 
तत्रापश्यत्स्थितान्पार्थः पितॄनथ पितामहान् |
आचार्यान्मातुलान्भ्रातॄन्पुत्रान्पौत्रान्सखींस्तथा ||१- २६||


तेथ अर्जुन तो पाहे उभे सारे व्यवस्थित ।
आजे काके तसे मामे सासरे सोयरे सखे ॥ २६ ॥

 
श्वशुरान्सुहृदश्चैव सेनयोरुभयोरपि |
तान्समीक्ष्य स कौन्तेयः सर्वान्बन्धूनवस्थितान् ||१- २७||


गुरुबंधु मुले नातू दोन्ही सैन्यात सारखे ।
असे पाहूनि तो सारे सज्ज बांधव आपुले ॥ २७ ॥

 
कृपया परयाविष्टो विषीदन्निदमब्रवीत् |
अर्जुन उवाच |
दृष्ट्वेमं स्वजनं कृष्ण युयुत्सुं समुपस्थितम् ||१- २८||


अत्यंत करुणाग्रस्त विषादे वाक्य बोलिला
अर्जुन म्हणाला
कृष्णा स्व-जन हे सारे युद्धी उत्सुक पाहुनी ।|२८ || 

 
सीदन्ति मम गात्राणि मुखं च परिशुष्यति |
वेपथुश्च शरीरे मे रोमहर्षश्च जायते ||१- २९||


गात्रे चि गळती माझी होतसे तोंड कोरडे |
शरीरी सुटतो कंप उभे रोमांच राहती || २९ || 

 
गाण्डीवं स्रंसते हस्तात्त्वक्चैव परिदह्यते |
न च शक्नोम्यवस्थातुं भ्रमतीव च मे मनः ||१- ३०||


गांडीव न टिके हाती सगळी जळते त्वचा |
न शके चि उभा राहू मन हे भ्रमले जसे ॥ ३० ॥

 
निमित्तानि च पश्यामि विपरीतानि केशव |
न च श्रेयोऽनुपश्यामि हत्वा स्वजनमाहवे ||१- ३१||


कृष्णा मी पाहतो सारी विपरित चि लक्षणे ।
कल्याण न दिसे युद्धी स्व-जनांस वधूनिया ॥ ३१ ॥

 
न काङ्क्षे विजयं कृष्ण न च राज्यं सुखानि च |
किं नो राज्येन गोविन्द किं भोगैर्जीवितेन वा ||१- ३२||


नको जय नको राज्य नकोत मज ती सुखे ।
राज्य भोगे मिळे काय किंवा काय जगूनि हि ॥ ३२ ॥

 
येषामर्थे काङ्क्षितं नो राज्यं भोगाः सुखानि च |
त इमेऽवस्थिता युद्धे प्राणांस्त्यक्त्वा धनानि च ||१- ३३||


ज्यांच्यासाठी अपेक्षावी राज्य भोग सुखे हि ती ।
सजले ते चि युद्धास धना-प्राणास सोडुनी ॥ ३३ ॥

 
आचार्याः पितरः पुत्रास्तथैव च पितामहाः |
मातुलाः श्वशुराः पौत्राः श्यालाः सम्बन्धिनस्तथा ||१- ३४||


आजे बाप मुले नातू आमुचे दिसती इथे । 
सासरे मेहुणे मामे संबंधी आणि हे गुरू ॥ ३४ ॥

 
एतान्न हन्तुमिच्छामि घ्नतोऽपि मधुसूदन |
अपि त्रैलोक्यराज्यस्य हेतोः किं नु महीकृते ||१- ३५||


न मारू इच्छितो ह्यांस मारितील जरी मज ।
विश्व साम्राज्य सोडीन पृथ्वीचा पाड तो किती ॥ ३५ ॥

 
निहत्य धार्तराष्ट्रान्नः का प्रीतिः स्याज्जनार्दन |
पापमेवाश्रयेदस्मान्हत्वैतानाततायिनः ||१- ३६||


ह्या कौरवांस मारूनि कायसे आमुचे प्रिय ।
अत्याचारी जरी झाले ह्यांस मारूनइ पाप चि ॥ ३६ ॥

 
तस्मान्नार्हा वयं हन्तुं धार्तराष्ट्रान्स्वबान्धवान् |
स्वजनं हि कथं हत्वा सुखिनः स्याम माधव ||१- ३७||


म्हणूनि घात बंधूंचा आम्हा योग्य नव्हे चि तो ।
आम्ही स्व-जन मारूनि सुखी व्हावे कसे बरे ॥ ३७ ॥

 
यद्यप्येते न पश्यन्ति लोभोपहतचेतसः |
कुलक्षयकृतं दोषं मित्रद्रोहे च पातकम् ||१- ३८||


लोभाने नासली बुद्धि त्यामुळे हे न पाहती ।
मित्र-द्रोही कसे पाप काय दोष कुल-क्षयी ॥ ३८ ॥


 
कथं न ज्ञेयमस्माभिः पापादस्मान्निवर्तितुम् |
कुलक्षयकृतं दोषं प्रपश्यद्भिर्जनार्दन ||१- ३९||


परी हे पाप टाळावे आम्हा का समजू नये ।
कुल-क्षयी महा-दोष कृष्णा उघड पाहता ॥ ३९ ॥

 
कुलक्षये प्रणश्यन्ति कुलधर्माः सनातनाः |
धर्मे नष्टे कुलं कृत्स्नमधर्मोऽभिभवत्युत ||१- ४०||


कुल-क्षये लया जाती कुलधर्म सनातन ।
धर्म-नाशे कुळी सर्व अधर्म पसरे मग ॥ ४०॥

 
अधर्माभिभवात्कृष्ण प्रदुष्यन्ति कुलस्त्रियः |
स्त्रीषु दुष्टासु वार्ष्णेय जायते वर्णसङ्करः ||१- ४१||


अधर्म माजतो तेंव्हा भ्रष्ट होती कुल-स्त्रिया ।
स्त्रिया बिघडता कृष्णा घडतो वर्ण-संकर ॥ ४१ ॥

 
सङ्करो नरकायैव कुलघ्नानां कुलस्य च |
पतन्ति पितरो ह्येषां लुप्तपिण्डोदकक्रियाः ||१- ४२||


संकरे नरका जाय कुलघ्नांसह ते कुळ ।
पितरांचा अधःपात होतसे श्राद्ध लोपुनी ॥ ४२ ॥

 
दोषैरेतैः कुलघ्नानां वर्णसङ्करकारकैः |
उत्साद्यन्ते जातिधर्माः कुलधर्माश्च शाश्वताः ||१- ४३||


ह्या दोषांनी कुलघ्नांच्या होऊनी वर्ण-संकर ।
जातींचे बुडती धर्म कुळाचे हि सनातन ॥ ४३ ॥

 
उत्सन्नकुलधर्माणां मनुष्याणां जनार्दन |
नरके नियतं वासो भवतीत्यनुशुश्रुम ||१- ४४||


ज्यांनी बुडविले धर्म कुळाचे त्यांस निश्चित ।
नरकी राहणे लागे आलो ऐकत हे असे ॥ ४४ ॥

 
अहो बत महत्पापं कर्तुं व्यवसिता वयम् |
यद्राज्यसुखलोभेन हन्तुं स्वजनमुद्यताः ||१- ४५||


अरेरे केवढे पाप आम्ही आरंभिले असे ।
लोभे राज्य-सुखासाठी मारावे स्व-जनांस जे ॥ ४५ ॥

 
यदि मामप्रतीकारमशस्त्रं शस्त्रपाणयः |
धार्तराष्ट्रा रणे हन्युस्तन्मे क्षेमतरं भवेत् ||१- ४६||


त्याहुनी शस्त्र सोडूनि उभा राहीन ते बरे ।
मारोत मग हे युद्धी शस्त्रांनी मज कौरव ॥ ४६ ॥

 
सञ्जय उवाच |
एवमुक्त्वार्जुनः सङ्ख्ये रथोपस्थ उपाविशत् |
विसृज्य सशरं चापं शोकसंविग्नमानसः ||१- ४७||


संजय म्हणाला
असे रणात बोलूनि शोकावेगात अर्जुन ।
धनुष्य-बाण टाकूनि रथी बैसूनि राहिला ॥ ४७ ॥

 
ॐ तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सुब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे
अर्जुनविषादयोगो नाम प्रथमोऽध्यायः ||१||